Wednesday, October 28, 2015

एकादशमुखी हनुमान कवच - ग्यारह मुखी हनुमान कवच - Eleven Headed Hanuman Kavach

एकादशमुखी हनुमान कवच



।। श्रीगणेशाय नम: ।।
।। लोपामुद्रोवाच ।।

कुम्भोद्भवदया सिन्धो श्रुतं हनुमंत: परम् । 
यंत्रमंत्रादिकं सर्वं त्वन्मुखोदीरितं मया ।।१।।
दयां कुरु मयि प्राणनाथ वेदितुमुत्सहे । 
कवचं वायुपुत्रस्य एकादशखात्मन: ।।२।।
इत्येवं वचनं श्रुत्वा प्रियाया: प्रश्रयान्वितम् । 
वक्तुं प्रचक्रमे तत्र लोपामुद्रां प्रति प्रभु: ।।३।।

।। अगस्त उवाच ।।

नमस्कृत्वा रामदूतं हनुमन्तं महामतिम् । 
ब्रह्मप्रोक्तं तु कवचं श्रृणु सुन्दरि सादरात् ।।४।।

सनन्दनाय सुमहच्चतुराननभाषितम् । 
कवचं कामदं दिव्यं रक्षःकुलनिबर्हणम् ।।५।।

सर्वसंपत्प्रदं पुण्यं मर्त्यानां मधुरस्वरे । 
ॐ अस्य श्रीकवचस्यैकादशवक्त्रस्य धीमत: ।।६।।

हनुमत्कवचमंत्रस्य सनन्दन ऋषि: स्मृत: । 
प्रसन्नात्मा हनुमांश्‍च देवाताऽत्र प्रकीर्तितः ।।७।।

छन्दोऽनुष्टुप् समाख्यातं बीजं वायुसुतस्तथा । 
मुख्यात्र प्राण: शक्तिश्च विनियोग: प्रकर्तित: ।।८।।

सर्वकामार्थसिद्धयर्थ जप एवमुदीरयेत् ।
स्फ्रें बीजं शक्तिधृक् पातु शिरो मे पवनात्मज: । 
इति अङ्गुष्ठाभ्यां नमः ।। 

क्रौं बीजात्मा नयनयोः पातु मां वानरेश्‍वर: ।।९।। 
इति तर्जनीभ्यां नमः ।। 

ॐ क्षं बीजरुपी कर्णौं मे सीताशोकविनाशन: । 
इति मध्यमाभ्यां नमः ।। 

ॐ ग्लौं बीजवाच्यो नासां मे लक्ष्मणप्राणदायक: । 
इति अनामिकाभ्यां नमः ।।१०।।

ॐ वं बीजार्थश्‍च कण्ठं मे अक्षयक्षयकारक: । 
इति कनिष्ठिकाभ्यां नमः ।। 

ॐ रां बीजवाच्यो हृदयं पातु मे कपिनायक: । 
इति करतलकरपृष्ठाभ्यां नमः ।।११।।

ॐ वं बीजकीर्तित: पातु बाहु मे चाञ्जनीसुत: ।
ॐ ह्रां बीजं राक्षसेन्द्रस्य दर्पहा पातु चोदरम् ।।१२।।

सौं बीजमयो मध्यं मे पातु लंकाविदाहाक: ।
ह्रीं बीजधरो गुह्यं मे पातु देवेन्द्रवन्दित: ।।१३।।

रं बीजात्मा सदा पातु चोरू वार्धिलङ्घन: ।
सुग्रीव सचिव: पातु जानुनी मे मनोजव: ।।१४।।

आपादमस्तकं पातु रामदुतो महाबल: ।
पुर्वे वानरवक्त्रो मां चाग्नेय्यां क्षत्रियान्तकृत् ।।१५।।

दक्षिणे नारसिंहस्तु नैऋत्यां गणनायक: ।
वारुण्यां दिशि मामव्यात्खवक्त्रो हरिश्‍वर: ।।१६।।

वायव्यां भैरवमुख: कौबर्यां पातु मां सदा ।
क्रोडास्य: पातु मां नित्यमीशान्यां रुद्ररूपधृक् ।।१७।।

रामस्तु पातु मां नित्यं सौम्यरुपी महाभुज : ।
एकादशमुखस्यैतद्दिव्यं वै कीर्तितं मया ।।१८।।

रक्षोघ्नं कामदं सौम्यं सर्वसम्पद्विधायकम् ।
पुत्रदं धनदं चोग्रं शत्रुसम्पत्तिमर्दनम् ।।१९।।

स्वर्गापवर्गदं दिव्यं चिन्तितार्थप्रदं शुभम् ।
एतत्कवचमज्ञात्वा मंत्रसिद्धिर्न जायते ।।२०।।

चत्वारिंशत्सहस्त्राणि पठेच्छुद्वात्मना नर: ।
एकवारं पठेन्नित्यं कवचं सिद्धिदं महत् ।।२१।।

द्विवारं वा त्रिवारं वा पठन्नायुष्यमाप्नुयात् ।
क्रमादेकादशादेवमावर्तनकृतात्सुधी: ।।२२।।

वर्षान्ते दर्शनं साक्षाल्लभते नात्र संशय: ।
यं यं चिन्तयते कामं तं तं प्राप्नोति पुरुष: ।।२३।।

ब्रह्मोदीरितमेतद्धि तवाग्रे कथितं महत् ।
इत्येवमुक्त्वा कवचं महर्षिस्तूष्णीं बभूवेन्दुमुखीं निरीक्ष्य ।
संहृष्टचित्ताऽपि तदा तदीयपादौ ननामातिमुदा स्वभर्तु: ।।२४।।

।। इत्यगस्त्यसंहितायामेकादशमुखहनुमत्कवचं संपूर्णम् ।।

माता महाकाली शरणम् 

1 comment:

Adipurush said...

Sir Ekadshimukhi Hanuman ji ki koi sadhna hoti hai